A 970-14 Kālīkalpalatā

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 970/14
Title: Kālīkalpalatā
Dimensions: 24.5 x 11.8 cm x 63 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 5/6521
Remarks: b Vimarśānanda Nātha; B 120/9


Reel No. A 970-14 Inventory No. 29284

Title Kālīkalpalatā

Author Vimarśānaṃdaṇātha

Subject Śaivatantra

Language Sanskrit

Manuscript Details

Script Devanagari

Material Nepali paper

State complete

Size 24.5 x 11.7 cm

Folios 63

Lines per Folio 10

Foliation figures in the middle left-hand and in the lower right-hand margin of the verso

Date of Copying VS 1754

Place of Copying Lalitapattana

Place of Deposit NAK

Accession No. 5/6521

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||

śrīgurubhyo namaḥ ||

praṇamya dakṣiṇāṃ kālī (!) sṛṣṭīsthitilayātmikām ||

(2) vakṣye tasyāḥ saparyyāṃ [[vai]] [saṃ]pradāyānusārata (!) || 1 ||

brahme (!) muhurtte (!) cotthāya baddhapadmāsanaḥ kulavṛkṣaṃ praṇamya (3) śirasi [[dai]]vatasahasradalakamalakarṇikāmadhyavartticaṃdramaṃḍalāṃtargataṃ svaguru (!) dhyāyeta (!) || yathā | (fol. 1v1–3)

End

haṃ dvādaśakalātmane sūrya(3)maṇḍalāya namaḥ

iti saṃpūjya tanmadhye volomamūlam uccārya vajam uccaran (4) vā jalenāpūrya kicit (!) pātrātare (!) taj jalaṃ gṛhītvā ti (!) pūjopakaranam (!) ātmā(5)naṃ triḥ prokṣa prāgvatreavṛ (!) pīṭhaśaktiḥ pretāsanaṃ ca saṃpūjya prāgvad āvāhya bīje(6)na upavāsa (!) prakalpya || prāgva (!) pūjayitvā | naivedyāṃte prāgva (!) balitrayaṃ dattvā prāgva (!) (7) jatvā (!) udvāsayed i (!) tatīyaḥ (!) kalpaḥ || || (fol. 63r2–7)

Colophon

|| iti śrīvimarśānaṃdanātha(8)viracitāyāṃ kālikalpalatāyāṃ dvitīyaṃ kusumam || samāptam || śubham astu (1) saṃvat 1754 mīti (!) āsāḍhavadī dutīā (!) subhasthāne (!) nepālamadhye lalitapaṭane (!) likhitam (fol. 63r7–8, 63v1)

Microfilm Details

Reel No. A 970/14

Date of Filming 21-12-1984

Exposures 67

Used Copy Kathmandu

Type of Film positive

Remarks two exposures of fols. 17v–18r and 56v–57r

Catalogued by MS/SG

Date 21-06-2006

Bibliography